Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Divyāvadāna
Liṅgapurāṇa
Abhidhānacintāmaṇi
Āyurvedadīpikā

Buddhacarita
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
Carakasaṃhitā
Ca, Śār., 5, 8.1 tasya hetuḥ utpattiḥ vṛddhiḥ upaplavaḥ viyogaśca /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Mahābhārata
MBh, 3, 194, 25.1 upaplavo mahān asmān upāvartata keśava /
MBh, 3, 263, 28.1 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ /
MBh, 12, 315, 13.2 rajasā tamasā caiva somaḥ sopaplavo yathā //
MBh, 14, 39, 15.2 upaplavastu vijñeyastāmasastasya parvasu //
Divyāvadāna
Divyāv, 13, 62.1 tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti //
Liṅgapurāṇa
LiPur, 1, 98, 94.1 jñānaskandho mahājñānī nirutpattir upaplavaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 39.1 rāhugrāso 'rkendvorgraha uparāga upaplavaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //