Occurrences

Amarakośa
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Tattvavaiśāradī
Abhidhānacintāmaṇi
Kathāsaritsāgara

Amarakośa
AKośa, 1, 185.1 upodghāta udāhāraḥ śapanaṃ śapathaḥ pumān /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.2 asyā āryāyā upodghātaḥ kriyate /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Abhidhānacintāmaṇi
AbhCint, 2, 176.1 udāhāra upodghāta upanyāsaśca vāṅmukham /
Kathāsaritsāgara
KSS, 1, 3, 65.1 śrutvaivaitad upodghātam aṅgairutkampaviklavaiḥ /
KSS, 6, 1, 79.1 tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu /