Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 14.1 vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ /
AHS, Sū., 28, 29.1 tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā /
AHS, Sū., 28, 31.2 baddhvā durbalavāraṅgaṃ kuśābhiḥ śalyam āharet //
AHS, Sū., 28, 32.1 śvayathugrastavāraṅgaṃ śopham utpīḍya yuktitaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Rasakāmadhenu
RKDh, 1, 1, 152.2 paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //
Rasataraṅgiṇī
RTar, 4, 23.2 paribhramaṇaśīlau ca vāraṅgau pārśvayostathā //