Occurrences

Buddhacarita
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Suśrutasaṃhitā
Viṃśatikāvṛtti
Yājñavalkyasmṛti
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Buddhacarita
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
Manusmṛti
ManuS, 5, 25.2 yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā //
Rāmāyaṇa
Rām, Ay, 16, 59.2 sarvalokātigasyeva lakṣyate cittavikriyā //
Kumārasaṃbhava
KumSaṃ, 8, 65.2 vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā //
Suśrutasaṃhitā
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Yājñavalkyasmṛti
YāSmṛ, 3, 165.2 vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 4.2 ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //