Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasaratnasamuccaya
Śukasaptati

Buddhacarita
BCar, 4, 21.1 evamādīnṛṣīṃstāṃstān anayanvikriyāṃ striyaḥ /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
Mahābhārata
MBh, 1, 10, 6.3 kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ //
MBh, 1, 10, 7.4 brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām /
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 4, 19, 2.1 vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa /
MBh, 12, 156, 19.1 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām /
MBh, 14, 4, 10.1 sa pitur vikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā /
Rāmāyaṇa
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Saundarānanda
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
SaundĀ, 10, 59.1 dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 3.2 daśabhir daśa saṃkṣobhya ceto nayati vikriyām //
AHS, Utt., 27, 9.2 saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet //
Kumārasaṃbhava
KumSaṃ, 4, 41.2 atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt //
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
KumSaṃ, 8, 78.1 pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām /
Matsyapurāṇa
MPur, 155, 14.1 snehenāpyavamānena ninditenaiti vikriyām /
Suśrutasaṃhitā
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Śatakatraya
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 24.2 manasāṃśena yenāsau vikriyāṃ pratipadyate //
Bhāratamañjarī
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 1, 1172.2 rājannadyāpi manye no vikriyāṃ samupāgataḥ //
BhāMañj, 5, 455.1 prāptavānatinirbandhādgālavo duḥkhavikriyām /
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 560.2 vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām //
BhāMañj, 13, 641.2 svakarmabhiḥ pare loke tyajata snehavikriyām //
BhāMañj, 13, 743.2 dahyamāne 'pi nagare nābhajadduḥkhavikriyām //
BhāMañj, 13, 1686.1 kaṇṭakenāpi saṃspṛṣṭā yānti kāmapi vikriyām /
Hitopadeśa
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 87.2 sādhoḥ prakopitasyāpi mano nāyāti vikriyām /
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 4, 29.1 satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām /
Hitop, 4, 54.2 sa saṃdhito 'py asādhutvād acirād yāti vikriyām //
Rasaratnasamuccaya
RRS, 11, 68.2 kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ //
Śukasaptati
Śusa, 14, 4.2 mano 'pi vikriyāṃ yasminyāti saṃyamināṃ kila //