Occurrences

Liṅgapurāṇa
Rājanighaṇṭu

Liṅgapurāṇa
LiPur, 1, 70, 340.1 amoghā vindhyanilayā vikrāntā gaṇanāyikā /
Rājanighaṇṭu
RājNigh, Guḍ, 101.1 vatsādanī somavallī vikrāntā mecakābhidhā /
RājNigh, Parp., 89.2 nīlakrāntā satīnā ca vikrāntā chardikā ca sā /
RājNigh, Parp., 110.2 karṇāṭī tāmrapattrī ca vikrāntā suvahā tathā //
RājNigh, Parp., 135.2 sahasramūlī vikrāntā jñeyā syāc caturekadhā //
RājNigh, Śat., 130.2 vijayā sūkṣmamūlā ca vikrāntā cāparājitā //
RājNigh, Śat., 179.2 vikrāntā bhāskareṣṭā ca bhaved aṣṭādaśāhvayā //