Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 208, 3.2 devī bhānumatī nāma prathamāṅgirasaḥ sutā //
Kūrmapurāṇa
KūPur, 1, 11, 148.1 dharmodayā bhānumatī yogijñeyā manojavā /
KūPur, 1, 20, 6.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
KūPur, 1, 20, 7.1 ekaṃ bhānumatī putramagṛhṇādasamañjasam /
Liṅgapurāṇa
LiPur, 1, 66, 15.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
LiPur, 1, 66, 17.2 ekaṃ bhānumatiḥ putram agṛhṇād asamañjasam //
LiPur, 2, 27, 96.2 chidrā bhānumatī chidrā saiṃhikī surabhī samā //
Matsyapurāṇa
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
MPur, 12, 42.1 ekaṃ bhānumatī putramagṛhṇādasamañjasam /
MPur, 92, 19.1 tasya bhānumatī nāma bhāryā trailokyasundarī /
MPur, 92, 30.3 samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 55.2 evamuktvā sthitā sā tu tatra bhānumatī nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 76.2 vratasthā niyatāhārā nāmnā bhānumatī satī //
SkPur (Rkh), Revākhaṇḍa, 57, 1.2 bhānumatī dvijānbhojya bubhuje bhuktaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 1.2 athāto devadeveśa bhānumatyakarocca kim /
SkPur (Rkh), Revākhaṇḍa, 192, 8.1 marutvatī vasurjñānā lambā bhānumatī satī /