Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Bhallaṭaśataka
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sūryaśataka
Tantrākhyāyikā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sūryaśatakaṭīkā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
Gautamadharmasūtra
GautDhS, 2, 3, 38.1 rikthabhāja ṛṇaṃ pratikuryuḥ //
GautDhS, 3, 10, 30.1 putrā aurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ //
GautDhS, 3, 10, 31.1 kānīnasahoḍhapaunarbhavaputrikāputrasvayaṃdattakrītā gotrabhājaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
Jaiminīyabrāhmaṇa
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 2.0 apakṣayabhājo vai pitaraḥ //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
Taittirīyasaṃhitā
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 7.7 gātrāṇāṃ te gātrabhājo bhūyāsmety āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
Ṛgveda
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
Buddhacarita
BCar, 5, 77.2 avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ //
Carakasaṃhitā
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 109.2 ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 8, 108.2 te dīrghāyuṣo balavantaḥ śrutavittavijñānāpatyasaṃmānabhājaśca bhavanti //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Mahābhārata
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
MBh, 2, 14, 14.1 ratnabhājo hi rājāno jarāsaṃdham upāsate /
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 247, 39.2 svargabhājaścyavantīha tasmāt svargaṃ na kāmaye //
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 15, 5, 23.2 phalabhājo hi rājānaḥ kalyāṇasyetarasya vā //
Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 47.1 niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ /
Kūrmapurāṇa
KūPur, 1, 14, 88.2 ekībhāvena paśyanti muktibhājo bhavanti te //
KūPur, 2, 23, 63.2 lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣam //
Liṅgapurāṇa
LiPur, 1, 70, 320.2 yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha //
Matsyapurāṇa
MPur, 18, 29.2 lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
Nāradasmṛti
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Tantrākhyāyikā
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
Viṣṇusmṛti
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
ViSmṛ, 22, 56.1 ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ //
Śatakatraya
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 23.2 kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ //
Garuḍapurāṇa
GarPur, 1, 68, 14.1 śāstrajñaḥ kuśalāścāpi ratnabhājaḥ parīkṣakāḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 3.1 rudramantrapatīśānapadabhājo bhavanti te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 507.0 trayo lepabhājaḥ vṛddhaprapitāmahādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 508.2 lepabhājaś caturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Tantrāloka
TĀ, 1, 8.1 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
Āryāsaptaśatī
Āsapt, 1, 40.1 kāvyasyākṣaramaitrībhājo na ca karkaśā na ca grāmyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 99.0 yajurbhājo 'nye devatā āhutibhājo 'nye //
KaṭhĀ, 2, 5-7, 99.0 yajurbhājo 'nye devatā āhutibhājo 'nye //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
Kokilasaṃdeśa
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /