Occurrences

Matsyapurāṇa
Śatakatraya
Narmamālā
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Matsyapurāṇa
MPur, 25, 59.2 prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ //
Śatakatraya
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
Narmamālā
KṣNarm, 2, 104.1 bhālanyastārdhasindūrapattrikāpuṣpagucchakaḥ /
Rasārṇava
RArṇ, 12, 203.1 bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ /
Rājanighaṇṭu
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
RājNigh, Manuṣyādivargaḥ, 36.1 bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 bindumastakabhālaṃ tu nāsā netraṃ ca pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 30.3 nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati //
Ānandakanda
ĀK, 1, 23, 409.2 bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ //
Āryāsaptaśatī
Āsapt, 2, 418.1 bhālanayane'gnir indur maulau gātre bhujaṅgamaṇidīpāḥ /
Gheraṇḍasaṃhitā
GherS, 1, 35.1 vṛddhāṅguṣṭhena dakṣeṇa mardayed bhālarandhrakam /
GherS, 2, 26.1 prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 45.2 harabhālāgninā dagdhaḥ pūrvaṃ kāmaḥ śucānvitaḥ //
Haribhaktivilāsa
HBhVil, 4, 240.2 dūtāḥ śṛṇuta yadbhālaṃ gopīcandanalāñchitam /
HBhVil, 5, 176.2 lolālakasphuritabhālatalapradīptagorocanātilakam uccalacillimālam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 10.2 kuryāt sā tilakaṃ bhāle patiṃ ca mohayed bhṛśam //