Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Uḍḍāmareśvaratantra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 165.2 cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ //
AHS, Cikitsitasthāna, 1, 31.2 cavikāpippalīmūladrākṣāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 3, 159.1 cavikātriphalābhārgīdaśamūlaiḥ sacitrakaiḥ /
AHS, Cikitsitasthāna, 5, 44.2 vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā //
AHS, Cikitsitasthāna, 10, 16.1 tālīśapattracavikāmaricānāṃ palaṃ palam /
AHS, Cikitsitasthāna, 14, 21.2 tryūṣaṇatriphalādhānyacavikāvellacitrakaiḥ //
AHS, Utt., 20, 5.2 vyoṣatālīśacavikātintiḍīkāmlavetasam //
AHS, Utt., 24, 51.1 samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ /
Suśrutasaṃhitā
Su, Utt., 39, 247.1 sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ /
Su, Utt., 42, 95.2 pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ //
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 37.1 śreyasī syād gajakaṇākṛtrimācavikāphalā /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /