Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Mahābhārata
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Śyainikaśāstra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 4, 4, 1.4 sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate /
Chāndogyopaniṣad
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
Mahābhārata
MBh, 1, 113, 10.26 apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 113, 12.13 apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 226.1 agnisūryendutārābhiścākṣuṣo 'rthaḥ prakāśate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 23.1 viśrambhaścākṣuṣaścāsya kṣiprameva prajāyate /