Occurrences

Saundarānanda
Harṣacarita
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Saundarānanda
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Bhāratamañjarī
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 16.2 yadi no cikurodbhedāllabhyante kaiḥ striyo na hi //
Ānandakanda
ĀK, 1, 4, 224.1 manuṣyacikurāsthīni strīstanyena vimardayet /
Āryāsaptaśatī
Āsapt, 2, 169.2 yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam //
Āsapt, 2, 216.1 gehinyā cikuragrahasamayasaśītkāramīlitadṛśāpi /
Āsapt, 2, 257.2 jīvanam arpitaśiraso dadāsi cikuragraheṇaiva //
Āsapt, 2, 396.1 bandhanabhājo 'muṣyāś cikurakalāpasya muktamānasya /
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Kokilasaṃdeśa
KokSam, 1, 37.1 tatratyānāṃ ruciracikuranyastasaugandhikānāṃ tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām /
Mugdhāvabodhinī
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 6.0 kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma //