Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kathāsaritsāgara
Āryāsaptaśatī

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 43.1 celavac carmaṇām //
Gautamadharmasūtra
GautDhS, 1, 1, 34.0 celavad rajjuvidalacarmaṇām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 126.0 celakheṭakaṭukakāṇḍaṃ garhāyām //
Carakasaṃhitā
Ca, Sū., 5, 19.1 dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Śār., 5, 13.3 mṛjyamāna ivādarśastailacelakacādibhiḥ //
Mahābhārata
MBh, 1, 119, 29.2 celakambalaveśmāni vicitrāṇi mahānti ca /
MBh, 1, 119, 43.16 celakambalaveśmāni citrāṇi ca śubhāni ca /
MBh, 1, 179, 18.1 celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 12, 87, 25.1 āśrameṣu yathākālaṃ celabhājanabhojanam /
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
MBh, 12, 139, 29.1 mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam /
MBh, 13, 48, 24.2 mṛtacelapraticchannaṃ bhinnabhājanabhojinam //
Manusmṛti
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 183.2 sthūlaceladalāstīrṇe śayane samaveśayat //
Daśakumāracarita
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
Harṣacarita
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kathāsaritsāgara
KSS, 1, 4, 48.1 talliptāścelakhaṇḍāśca catvāro vihitāstayā /
KSS, 1, 4, 52.2 celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte //
KSS, 1, 4, 58.1 celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
KSS, 1, 4, 61.1 anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
Āryāsaptaśatī
Āsapt, 2, 225.1 caṇḍi daracapalacelavyaktoruvilokanaikarasikena /
Āsapt, 2, 594.1 svedasacelasnātā saptapadī sapta maṇḍalīr yāntī /