Occurrences

Kauśikasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Rājanighaṇṭu
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 14, 5, 17.1 vidyutārdharātre stanite //
Mānavagṛhyasūtra
MānGS, 2, 14, 30.1 adhiṣṭhite 'rdharātra ācāryo grahān upatiṣṭhate /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Carakasaṃhitā
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Cik., 23, 159.2 pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca //
Mahābhārata
MBh, 1, 151, 25.43 ardharātre mahārāja dagdhavān sa purocanaḥ /
MBh, 1, 158, 2.4 candrāstamayavelāyām ardharātre samāgame /
MBh, 1, 166, 25.1 tato 'rdharātra utthāya sūdam ānāyya satvaram /
MBh, 2, 19, 31.2 apyardharātre nṛpatiḥ pratyudgacchati bhārata //
MBh, 3, 12, 33.2 pracārasamaye 'smākam ardharātre samāsthite //
MBh, 3, 288, 3.2 yadyardharātre bhagavān na me kopaṃ kariṣyati //
MBh, 6, 3, 31.2 ardharātre mahāghoram atṛpyaṃstatra rākṣasāḥ //
MBh, 10, 1, 52.1 nidrārtam ardharātre ca tathā naṣṭapraṇāyakam /
Manusmṛti
ManuS, 4, 131.1 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
ManuS, 7, 151.1 madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ /
Rāmāyaṇa
Rām, Ay, 57, 3.2 ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam /
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Su, 7, 31.1 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam /
Rām, Utt, 58, 10.1 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam /
Agnipurāṇa
AgniPur, 12, 6.2 kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 11.2 tathārdharātre madhyāhne saṃdhyayoḥ parvavāsare //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 40.1 kadācid ardharātre 'haṃ sthāvarākārajaṅgame /
BKŚS, 19, 55.1 ardharātre tu sahasā pratibuddhā muneḥ sutā /
BKŚS, 21, 18.1 ardharātre 'pi bhuñjānaḥ paramārthabubhukṣitaḥ /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 2, 4, 55.0 sthite 'rdharātre rājño vāsagṛhamanīye //
DKCar, 2, 4, 168.0 tenaiva dīpadarśitabilapathena gatvā sthite 'rdharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ siṃhaghoṣaṃ jīvagrāhamagrahīṣam //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
Kūrmapurāṇa
KūPur, 2, 19, 20.1 nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.2 niśādāv ardharātre ca niśānte cācyutavrataḥ //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 21, 22.2 madhyāhne cārdharātre ca jīryatyanne ca kupyati //
Su, Sū., 29, 18.1 madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Cik., 24, 117.1 gosarge cārdharātre ca tathā madhyaṃdineṣu ca /
Su, Cik., 24, 127.1 pratyūṣasyardharātre ca vātapitte prakupyataḥ /
Tantrākhyāyikā
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
Viṣṇupurāṇa
ViPur, 4, 6, 82.1 vyatīte 'rdharātre vinidraś cācintayat //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
Viṣṇusmṛti
ViSmṛ, 68, 10.1 nārdharātre //
Yājñavalkyasmṛti
YāSmṛ, 1, 149.2 bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute //
Bhāratamañjarī
BhāMañj, 1, 966.1 smṛtvā tamardharātre ca nijaṃ sūdaṃ samādiśat /
BhāMañj, 1, 967.1 ardharātre kuto māṃsamiti vādinamāha tam /
Garuḍapurāṇa
GarPur, 1, 96, 52.2 bhuktvārdrapāṇirambho 'ntarardharātre 'timārute //
GarPur, 1, 124, 16.1 ardharātre triyāme ca caturthe ca punayarjat /
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
GarPur, 1, 168, 5.2 grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ //
Hitopadeśa
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Kṛṣiparāśara
KṛṣiPar, 1, 53.2 astaṃgate dinakare tu tadardhaśasyaṃ aiśvaryabhogamatulaṃ khalu cārdharātre //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 18.2 varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati //
Gheraṇḍasaṃhitā
GherS, 5, 78.1 ardharātre gate yogī jantūnāṃ śabdavarjite /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 11.1 prātar madhyaṃdine sāyam ardharātre ca kumbhakān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 3.1 tato 'rdharātre samprāpta utthitā jalamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 22.2 ardharātre tadā kanyā jalāduttīrya bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 155.2 punastaccārdharātre tu tasya bhāryā yudhiṣṭhira //
Uḍḍāmareśvaratantra
UḍḍT, 9, 70.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 72.2 ardharātre gate devī dīnārāṇāṃ sahasrakam //
UḍḍT, 9, 74.2 ardharātre samutthāya sahasraṃ prajapen manum /
UḍḍT, 9, 77.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 87.2 ardharātre gate devī samāgatya prayacchati //