Occurrences

Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Daśakumāracarita
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kumārasaṃbhava
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 5, 72.1 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
Suśrutasaṃhitā
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 70.2 alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
Bhāratamañjarī
BhāMañj, 6, 336.2 alakṣyabhedāvyūhābhyāṃ krauñcena makareṇa ca //
BhāMañj, 7, 508.1 javādalakṣyavapuṣościtramaṇḍalacāriṇoḥ /
BhāMañj, 13, 325.3 kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
Śyainikaśāstra
Śyainikaśāstra, 6, 30.1 śaighryād alakṣyayātayas te'pi tiryaṅnipātiṣu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 11.2 alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram //