Occurrences

Mahābhārata
Kāmasūtra
Laṅkāvatārasūtra
Mṛgendraṭīkā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 4, 21, 13.1 avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām /
Kāmasūtra
KāSū, 6, 3, 5.1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta /
Laṅkāvatārasūtra
LAS, 2, 132.67 anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇam anveṣante /
LAS, 2, 137.10 bhūmilakṣaṇapravicayāvabodhāt pramuditānantaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate /
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 96.4 sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam //
SDhPS, 5, 183.1 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate /
SDhPS, 5, 194.2 sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam //