Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Kauṣītakibrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Divyāvadāna
Bhāratamañjarī

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 52.2 avijñātaṃ ca bhūtāṇāṃ ṣaḍvidhaṃ śaucam ucyate //
Chāndogyopaniṣad
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
Kauṣītakibrāhmaṇa
KauṣB, 6, 6, 18.0 atha yady avijñātam ulbaṇaṃ syāt //
Avadānaśataka
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
Aṣṭasāhasrikā
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
Carakasaṃhitā
Ca, Sū., 1, 124.2 tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā //
Mahābhārata
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
Nyāyasūtra
NyāSū, 5, 2, 9.0 pariṣatprativādibhyāṃ trirabhihitam apyavijñātam avijñātārtham //
NyāSū, 5, 2, 18.0 avijñātaṃ cājñānam //
Rāmāyaṇa
Rām, Ay, 57, 9.2 evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam //
Rām, Ār, 67, 31.1 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
Divyāvadāna
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Bhāratamañjarī
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //