Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Mahābhārata
MBh, 1, 111, 22.2 apatyotpādane yogam āpadi prasamarthayan //
MBh, 12, 329, 16.1 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ /
MBh, 13, 84, 43.2 utpādane tathopāyam anujagmuśca mānavāḥ //
Rāmāyaṇa
Rām, Yu, 53, 23.2 amṛtotpādane naddho bhujaṃgeneva mandaraḥ //
Suśrutasaṃhitā
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 21.1 amṛtotpādane yatnaḥ kriyatāmavilambitam /
Hitopadeśa
Hitop, 2, 33.3 putrasyotpādane caiva na santi pratihastakāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 9.1 amṛtotpādane rājankūrmo bhūtvā jagadguruḥ /