Occurrences

Chāndogyopaniṣad
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Mṛgendraṭīkā
Rasaratnasamuccayaṭīkā

Chāndogyopaniṣad
ChU, 3, 17, 5.2 punar utpādanam evāsya tat /
Mahābhārata
MBh, 1, 143, 20.7 yāvatkālena bhavati putrasyotpādanaṃ śubhe /
MBh, 13, 46, 10.1 utpādanam apatyasya jātasya paripālanam /
Manusmṛti
ManuS, 9, 27.1 utpādanam apatyasya jātasya paripālanam /
Liṅgapurāṇa
LiPur, 1, 2, 22.1 udvāhaḥ śaṃkarasyātha putrotpādanameva ca /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 63.0 duḥkhotpādanam aṇḍabhedaḥ prāṇanirmocanamiti //
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.51 saced asan prāptam asata utpādanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //