Occurrences

Mahābhārata
Daśakumāracarita
Suśrutasaṃhitā
Nibandhasaṃgraha

Mahābhārata
MBh, 12, 184, 13.2 apatyotpādanena prajāpatir iti //
Daśakumāracarita
DKCar, 2, 8, 118.0 apatyotpādanenobhayalokaśreyaskaratvamiti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Suśrutasaṃhitā
Su, Utt., 41, 7.1 kriyāṇāmavibhāgena prāgekotpādanena ca /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 2.0 doṣotpādanenātmanaḥ jīvanamātraṃ doṣotpādanenātmanaḥ ca prītijananaṃ ceti //