Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 5.1 notsaṅge 'nnaṃ bhakṣayet //
Gautamadharmasūtra
GautDhS, 1, 9, 56.1 na bhakṣān utsaṅge bhakṣayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
Kāṭhakasaṃhitā
KS, 12, 3, 34.0 utsaṅge pātrāṇy opyaitad rūpaṃ kṛtvā yat tārpyāṇi viṣīvyanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 60.0 tām utsaṅge 'vadhāyāharat //
Vasiṣṭhadharmasūtra
VasDhS, 12, 35.1 notsaṅge bhakṣayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 9.1 utsaṅge nidhāya //
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
Mahābhārata
MBh, 1, 43, 13.2 utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat //
MBh, 1, 114, 12.2 nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram //
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 281, 6.2 utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale //
MBh, 3, 281, 61.2 utsaṅge śira āropya bhūmāvupaviveśa ha //
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 7, 9, 59.1 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam /
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 121, 26.2 utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata //
MBh, 7, 121, 36.2 sindhurājasya mūrdhānam utsaṅge samapātayat //
MBh, 7, 121, 37.1 tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam /
MBh, 11, 20, 15.2 utsaṅge vaktram ādhāya jīvantam iva pṛcchati /
MBh, 11, 24, 16.2 kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat //
MBh, 12, 3, 5.2 karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ //
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
Manusmṛti
ManuS, 4, 63.2 notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī //
Rāmāyaṇa
Rām, Yu, 79, 6.1 upaveśya tam utsaṅge pariṣvajyāvapīḍitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 2.2 śayane phalake vānyanarotsaṅge vyapāśritam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 18, 584.1 nīlaratnaśilotsaṅge vitānāvṛtabhāskare /
BKŚS, 20, 170.2 āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān //
BKŚS, 22, 16.2 utsaṅge dārikā nyastā virājatkundamālikā //
Kirātārjunīya
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kāmasūtra
KāSū, 6, 2, 4.25 utsaṅge cāsyopaveśanaṃ svapanaṃ ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 103.1 nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 63.1 notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
Liṅgapurāṇa
LiPur, 1, 76, 57.1 gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam /
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
Matsyapurāṇa
MPur, 154, 137.1 kaṇṭhe gṛhītvā pitaramutsaṅge samupāviśat /
Meghadūta
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Megh, Uttarameghaḥ, 26.1 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Suśrutasaṃhitā
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā //
Viṣṇupurāṇa
ViPur, 5, 5, 11.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām //
ViPur, 5, 18, 39.1 tasyotsaṅge ghanaśyāmamātāmrāyatalocanam /
Viṣṇusmṛti
ViSmṛ, 68, 21.1 notsaṅge //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 15.1 taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam /
BhāgPur, 11, 14, 32.3 hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 12, 25.1 utsaṅge māmivādāya ratnāṃśukavatīṃ gadām /
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
Kathāsaritsāgara
KSS, 2, 6, 49.2 kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam //
KSS, 3, 4, 363.2 tāvattasyāstadutsaṅge nipapātāṅgulīyakam //
KSS, 4, 2, 126.2 siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān //
Rasaratnasamuccaya
RRS, 6, 23.1 tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām /
Rasaratnākara
RRĀ, V.kh., 1, 34.2 tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //
Rasārṇava
RArṇ, 2, 69.1 tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām /
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
Tantrāloka
TĀ, 8, 395.1 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
Ānandakanda
ĀK, 1, 2, 49.2 rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam //
ĀK, 1, 2, 50.2 rasabhairavam ācintya tasyotsaṅge rasāṅkuśīm //
Haṃsadūta
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Kokilasaṃdeśa
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 72.2 tataḥ prabuddhotsaṅge 'haṃ māyānidrāvimohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 60.1 nāpaśyadbālamutsaṅge viparītamukhī sthitā /
SkPur (Rkh), Revākhaṇḍa, 38, 36.2 utsaṅge saṃsthitaṃ bālaṃ vismṛtā pāyitum stanam //
SkPur (Rkh), Revākhaṇḍa, 48, 64.1 gṛhītvā devamutsaṅge gataḥ kailāsaparvatam /
SkPur (Rkh), Revākhaṇḍa, 209, 65.2 dṛṣṭvā tu somaśarmāṇamutsaṅge kṛtamastakam //