Occurrences

Rāmāyaṇa
Kumārasaṃbhava
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Vātūlanāthasūtravṛtti
Śivasūtravārtika

Rāmāyaṇa
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Kumārasaṃbhava
KumSaṃ, 2, 33.2 dīrghikākamalonmeṣo yāvanmātreṇa sādhyate //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2 unmeṣaḥ sa tu vijñeyaḥ svayaṃ tamupalakṣayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
Tantrasāra
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 3.0 īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 20.0 unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 10.1, 7.0 iti dvitīya unmeṣaḥ śāktopāyaprakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 3.0 śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati //
ŚSūtraV zu ŚSūtra, 3, 45.1, 9.0 ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ //