Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 46, 5.1 ābhūtir annam asya tat /
JUB, 2, 4, 4.1 ābhūtir iti kārīrādayaḥ /
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 3, 20, 3.2 ābhūtir asy ābhūyāsam /
JUB, 3, 20, 11.2 ābhūtir asy ābhūyāsam /
JUB, 3, 21, 5.2 ābhūtir asy ābhūyāsam /
JUB, 3, 27, 3.2 ābhūtir asy ābhūyāsam /
JUB, 3, 27, 12.2 ābhūtir asy ābhūyāsam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 9.2 ābhūtir eṣābhūtir bījam etan nidhīyate //
ŚāṅkhŚS, 15, 17, 9.2 ābhūtir eṣābhūtir bījam etan nidhīyate //