Occurrences

Mahābhārata
Kāmasūtra
Śyainikaśāstra

Mahābhārata
MBh, 1, 199, 32.3 talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam //
Kāmasūtra
KāSū, 2, 1, 35.2 prītiḥ sābhyāsikī jñeyā mṛgayādiṣu karmasu //
KāSū, 2, 6, 20.1 vaḍaveva niṣṭhuram avagṛhṇīyād iti vāḍavakam ābhyāsikam //
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 2, 6, 31.1 pṛṣṭhaṃ pariṣvajamānāyāḥ parāṅmukheṇa parāvṛttakam ābhyāsikam //
KāSū, 2, 8, 16.1 yuktayantrā cakravad bhramed iti bhramaraka ābhyāsikaḥ //
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 30.1 ābhyāsikī samprayoge prītiścānuttamā ratau /