Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Ṛgveda
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 90, 3.2 tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn //
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 110, 12.2 svāyudhaḥ sāsahvān soma śatrūn //
Buddhacarita
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Mahābhārata
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 3, 12, 29.1 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ /
MBh, 3, 12, 42.3 tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā //
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 271, 13.2 kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ /
MBh, 5, 162, 25.1 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ /
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 172, 36.1 sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ /
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 5, 61.1 tathā draupadinā droṇo nyastasarvāyudho yudhi /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 10, 1, 40.2 caraṇāṃścaiva keṣāṃcid babhañja caraṇāyudhaḥ //
MBh, 12, 122, 26.1 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ /
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 278, 18.2 pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ //
MBh, 13, 17, 125.1 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ /
MBh, 13, 53, 29.2 sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān //
Rāmāyaṇa
Rām, Ār, 2, 13.1 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
Rām, Ār, 36, 2.2 bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ /
Rām, Ār, 36, 14.1 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ /
Rām, Ār, 49, 30.2 keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ //
Rām, Ār, 61, 6.2 kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Yu, 21, 11.2 dvāram āśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ //
Rām, Yu, 47, 119.2 vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ //
Rām, Yu, 69, 15.2 pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau //
Rām, Yu, 84, 7.2 sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ //
Rām, Utt, 32, 41.2 sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ //
Rām, Utt, 55, 17.2 apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ //
Rām, Utt, 61, 16.1 muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ /
Agnipurāṇa
AgniPur, 16, 8.2 utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ //
Harivaṃśa
HV, 15, 36.1 sa cāpy ugrāyudhas tāta durbuddhir vairakṛt sadā /
HV, 21, 15.2 yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ /
HV, 27, 15.1 yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
Kirātārjunīya
Kir, 10, 10.1 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ /
Liṅgapurāṇa
LiPur, 1, 65, 119.2 kapilaḥ kalaśaḥ sthūla āyudhaścaiva romaśaḥ //
LiPur, 1, 65, 150.2 indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ //
LiPur, 1, 96, 67.2 atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ //
LiPur, 2, 11, 6.2 vṛkṣaḥ śūlāyudho devaḥ śūlapāṇipriyā latā //
Matsyapurāṇa
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 138, 25.1 yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca /
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 150, 241.1 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ /
MPur, 153, 30.1 paraśvadhāyudho daityo daṃśitoṣṭhakasaṃpuṭaḥ /
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 173, 20.1 ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ /
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //
Viṣṇupurāṇa
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 5, 5, 17.2 trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ //
ViPur, 5, 7, 6.1 asminvasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ /
ViPur, 5, 7, 42.2 tadayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ //
ViPur, 6, 6, 40.1 khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
BhāgPur, 4, 5, 3.2 karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ //
BhāgPur, 11, 5, 27.1 dvāpare bhagavāñ śyāmaḥ pītavāsā nijāyudhaḥ /
Bhāratamañjarī
BhāMañj, 6, 209.1 sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ /
BhāMañj, 6, 430.2 rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ //
BhāMañj, 7, 358.1 chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ /
BhāMañj, 7, 486.1 kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 11, 29.1 kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
BhāMañj, 11, 42.1 bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ /
Garuḍapurāṇa
GarPur, 1, 45, 32.2 yathāyudhastathā gaurī caṇḍikā ca sarasvatī //
GarPur, 1, 46, 4.1 īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
Hitopadeśa
Hitop, 3, 85.2 nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ //
Rasamañjarī
RMañj, 10, 24.2 hīnāyudho na paśyanti caturthaṃ mātṛmaṇḍalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 50.1 śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ /