Occurrences

Kūrmapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Bhāgavatapurāṇa
Mṛgendraṭīkā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Kūrmapurāṇa
KūPur, 2, 2, 30.2 yogino 'vyavadhānena tadā sampadyate svayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 37, 2.0 cittasya rudrād avyavadhānaṃ sthitirityucyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 35.2 ātmānam atra puruṣo 'vyavadhānam ekam anvīkṣate pratinivṛttaguṇapravāhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 3.0 yad vā tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ //