Occurrences

Carakasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Liṅgapurāṇa
LiPur, 1, 9, 28.1 tathāṣṭacatvāriṃśacca ṣaṭpañcāśattathaiva ca /
LiPur, 1, 86, 30.1 tathāṣṭacatvāriṃśacca ṣaṭpañcāśatprakārataḥ /
Suśrutasaṃhitā
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /