Occurrences

Carakasaṃhitā
Yogasūtrabhāṣya
Rasaratnasamuccaya
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Sū., 26, 33.2 pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
Rasaratnasamuccaya
RRS, 8, 83.2 asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 25, 100.1 asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 83.2, 6.0 asaṃyogaśca sūtena pāradena saha pṛthaktayā avasthānam //