Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Taittirīyāraṇyaka
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 7, 57, 1.1 yad āśasā vadato me vicukṣubhe yad yācamānasya carato janāṁ anu /
Kauśikasūtra
KauśS, 5, 10, 6.0 yaṃ yācāmi yad āśaseti yāciṣyan //
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
Ṛgveda
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 8, 73, 9.1 pra saptavadhrir āśasā dhārām agner aśāyata /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 10, 164, 3.1 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ /