Occurrences

Mahābhārata
Vaikhānasadharmasūtra
Kaṭhāraṇyaka

Mahābhārata
MBh, 6, 105, 25.2 saṃgrāmād vyapayātavyam etat karma mamāhnikam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 305.0 [... au1 letterausjhjh] na pravargyasya [... au1 letterausjhjh] brahmavarcasam avarunddhe vaiśvadeveṣu [... au1 letterausjhjh] āhṇikaṃ varuṇapraghāseṣv āparāhṇikaṃ mahāhaviṣi paurvāhṇikaṃ śunāsīrya āparāhṇikam //