Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 1, 35.2 pitṛvittāmbudeveśān api yo yoddhum utsahet //
Liṅgapurāṇa
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
Matsyapurāṇa
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 6.2 punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ //
Skandapurāṇa
SkPur, 13, 14.1 saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya /
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
Tantrāloka
TĀ, 8, 9.1 śrīmahīkṣottare caitānadhveśān gururabravīt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 80.2 munīśāṃs tatra tānūcus taṃ nivedya yamājñayā //