Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Mahābhārata
MBh, 3, 262, 36.2 śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam //
MBh, 3, 268, 23.2 bhedayāmāsa laṅkāyāḥ prākāraṃ raghunandanaḥ //
MBh, 3, 275, 27.2 aham antaḥśarīrastho bhūtānāṃ raghunandana /
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
Rāmāyaṇa
Rām, Bā, 10, 23.1 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ /
Rām, Bā, 22, 12.1 dagdhasya tasya raudreṇa cakṣuṣā raghunandana /
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 26, 9.2 aśanī dve prayacchāmi śuṣkārdre raghunandana //
Rām, Bā, 27, 12.1 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ /
Rām, Bā, 28, 17.2 prāñjalī muniśārdūlam ūcatū raghunandanau //
Rām, Bā, 29, 19.1 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ /
Rām, Bā, 29, 21.1 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ /
Rām, Bā, 31, 9.2 janayāmāsa dharmātmā ghṛtācyāṃ raghunandana //
Rām, Bā, 32, 14.1 sa ca tāṃ kālayogena provāca raghunandana /
Rām, Bā, 32, 22.1 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana /
Rām, Bā, 33, 6.2 kuśavaṃśaprasūto 'smi kauśiko raghunandana //
Rām, Bā, 33, 10.2 bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana //
Rām, Bā, 33, 15.2 naiśena tamasā vyāptā diśaś ca raghunandana //
Rām, Bā, 34, 18.1 yā cānyā śailaduhitā kanyāsīd raghunandana /
Rām, Bā, 36, 9.1 tac chrutvā vacanaṃ tasya kṛtārthā raghunandana /
Rām, Bā, 36, 14.2 sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana //
Rām, Bā, 37, 13.1 munes tu vacanaṃ śrutvā keśinī raghunandana /
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 37, 20.2 bālān gṛhītvā tu jale sarayvā raghunandana /
Rām, Bā, 38, 1.1 viśvāmitravacaḥ śrutvā kathānte raghunandana /
Rām, Bā, 38, 19.1 bhidyamānā vasumatī nanāda raghunandana /
Rām, Bā, 38, 20.2 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana //
Rām, Bā, 39, 9.2 samanyur abravīd vākyaṃ sagaro raghunandana //
Rām, Bā, 39, 13.1 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana /
Rām, Bā, 39, 27.1 śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana /
Rām, Bā, 40, 1.1 putrāṃś ciragatāñ jñātvā sagaro raghunandana /
Rām, Bā, 40, 23.1 tato rājānam āsādya dīkṣitaṃ raghunandana /
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 3.1 tasmin rājyaṃ samāveśya dilīpe raghunandana /
Rām, Bā, 41, 11.1 bhagīrathas tu rājarṣir dhārmiko raghunandana /
Rām, Bā, 41, 12.1 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana /
Rām, Bā, 42, 6.1 anena toṣitaś cāsīd atyarthaṃ raghunandana /
Rām, Bā, 44, 21.1 varuṇasya tataḥ kanyā vāruṇī raghunandana /
Rām, Bā, 45, 12.1 atha varṣasahasre tu daśone raghunandana /
Rām, Bā, 47, 19.1 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana /
Rām, Bā, 51, 12.1 tato vasiṣṭho bhagavān kathānte raghunandana /
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Bā, 55, 12.1 etāny astrāṇi cikṣepa sarvāṇi raghunandana /
Rām, Bā, 60, 11.1 sa putrasahitaṃ tāta sabhāryaṃ raghunandana /
Rām, Bā, 60, 21.2 gṛhītvā paramaprīto jagāma raghunandana //
Rām, Bā, 61, 1.2 vyaśrāmyat puṣkare rājā madhyāhne raghunandana //
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Bā, 66, 16.1 paśyatāṃ nṛsahasrāṇāṃ bahūnāṃ raghunandanaḥ /
Rām, Bā, 70, 21.2 dadāmi paramaprīto vadhvau te raghunandana //
Rām, Bā, 71, 16.1 tathā bruvati vaidehe janake raghunandanaḥ /
Rām, Bā, 71, 23.1 vittam anyac ca subahu dvijebhyo raghunandanaḥ /
Rām, Bā, 72, 4.2 tadartham upayāto 'ham ayodhyāṃ raghunandana //
Rām, Bā, 72, 19.2 gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana //
Rām, Bā, 72, 27.1 athopakāryāṃ jagmus te sadārā raghunandanāḥ /
Rām, Bā, 76, 2.2 pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ //
Rām, Ay, 1, 1.2 bharataṃ kekayīputram abravīd raghunandanaḥ //
Rām, Ay, 23, 18.1 itīva vilapantīṃ tāṃ provāca raghunandanaḥ /
Rām, Ay, 50, 1.2 prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ //
Rām, Ay, 91, 17.2 prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā //
Rām, Ay, 111, 16.2 arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ //
Rām, Ār, 8, 1.1 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam /
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 13, 1.1 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ /
Rām, Ār, 15, 2.1 sa kadācit prabhātāyāṃ śarvaryāṃ raghunandanaḥ /
Rām, Ār, 25, 14.1 mahākapālasya śiraś cicheda raghunandanaḥ /
Rām, Ār, 41, 45.1 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana /
Rām, Ār, 42, 1.1 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ /
Rām, Ār, 55, 15.1 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ /
Rām, Ār, 57, 1.1 athāśramād upāvṛttam antarā raghunandanaḥ /
Rām, Ār, 58, 4.1 udbhramann iva vegena vikṣipan raghunandanaḥ /
Rām, Ār, 67, 29.1 dagdhas tvayāham avaṭe nyāyena raghunandana /
Rām, Ār, 70, 17.2 mataṃgavanam ity eva viśrutaṃ raghunandana //
Rām, Ār, 70, 22.2 adyāpi na viśuṣyanti pradeśe raghunandana //
Rām, Ki, 13, 12.1 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ /
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 37, 42.1 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ /
Rām, Yu, 16, 15.2 parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana //
Rām, Yu, 66, 35.1 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ /
Rām, Yu, 72, 10.1 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ /
Rām, Yu, 78, 7.1 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ /
Rām, Yu, 87, 43.1 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ /
Rām, Yu, 91, 24.2 jagrāha paramakruddho rāghavo raghunandanaḥ //
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Yu, 111, 2.1 pātayitvā tataścakṣuḥ sarvato raghunandanaḥ /
Rām, Yu, 113, 16.2 praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ //
Rām, Yu, 116, 40.2 athopahitayā vācā madhuraṃ raghunandanaḥ //
Rām, Utt, 1, 13.1 kuśalaṃ no mahābāho sarvatra raghunandana /
Rām, Utt, 8, 22.1 sumālinaṃ samāsādya rākṣasaṃ raghunandana /
Rām, Utt, 40, 12.2 bharataḥ prāñjalir vākyam uvāca raghunandanam //
Rām, Utt, 41, 11.2 aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ //
Rām, Utt, 44, 17.1 tatraināṃ vijane kakṣe visṛjya raghunandana /
Rām, Utt, 45, 11.2 aśubhāni bahūnyadya paśyāmi raghunandana //
Rām, Utt, 47, 12.3 yathāpavādaṃ paurāṇāṃ tathaiva raghunandana //
Rām, Utt, 49, 16.2 yadi te śravaṇe śraddhā śrūyatāṃ raghunandana //
Rām, Utt, 51, 1.1 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ /
Rām, Utt, 54, 7.2 sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ //
Rām, Utt, 54, 11.2 kṛtakarmā mahābāhur madhyamo raghunandanaḥ //
Rām, Utt, 55, 9.2 anena lavaṇaṃ saumya hantāsi raghunandana //
Rām, Utt, 56, 1.2 punar evāparaṃ vākyam uvāca raghunandanaḥ //
Rām, Utt, 59, 3.2 pratyuvāca mahātejāścyavano raghunandanam //
Rām, Utt, 61, 32.1 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ /
Rām, Utt, 63, 3.1 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ /
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Rām, Utt, 65, 8.2 śrutvā kartavyatāṃ vīra kuruṣva raghunandana //
Rām, Utt, 68, 11.1 atyarthaṃ svargiṇaṃ tatra vimāne raghunandana /
Rām, Utt, 68, 12.2 taṃ śavaṃ bhakṣayāmāsa sa svargī raghunandana //
Rām, Utt, 69, 1.2 prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana //
Rām, Utt, 70, 14.1 teṣām avarajastāta sarveṣāṃ raghunandana /
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 75, 1.2 lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam //
Rām, Utt, 77, 19.1 īdṛśo hyaśvamedhasya prabhāvo raghunandana /
Rām, Utt, 78, 6.1 pūjyate nityaśaḥ saumya bhayārtai raghunandana /
Rām, Utt, 78, 15.2 ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana //
Rām, Utt, 79, 11.2 saha taiḥ pūrvapuruṣaiḥ strībhūtai raghunandana //
Rām, Utt, 89, 4.1 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ /
Rām, Utt, 97, 6.2 na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana //
Rām, Utt, 98, 8.1 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ /
Rām, Utt, 98, 16.1 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ /
Rām, Utt, 100, 1.2 sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ //
Matsyapurāṇa
MPur, 54, 18.1 namo'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya /