Occurrences

Daśakumāracarita
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Nāṭyaśāstravivṛti
Tantrāloka

Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Liṅgapurāṇa
LiPur, 1, 24, 96.1 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
Bhāratamañjarī
BhāMañj, 7, 633.1 aṭṭahāsapaṭurnādastasyābhūttamasāmiva /
BhāMañj, 16, 44.2 śaṅkhāṭṭahāsavikaṭo jahāra makarākaraḥ //
Garuḍapurāṇa
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
Narmamālā
KṣNarm, 3, 83.1 tataḥ śiṣyāḥ samuttasthuraṭṭahāsaninādinaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 3.0 vikṛto ravo'ṭṭahāsādiḥ //
Tantrāloka
TĀ, 8, 442.2 bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ //