Occurrences

Arthaśāstra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasārṇavakalpa

Arthaśāstra
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
Rasahṛdayatantra
RHT, 9, 8.2 śigruśca vajrakando nīrakaṇā kākamācī ca //
Rasaratnasamuccaya
RRS, 2, 66.2 vajrakandaniśākalkaphalacūrṇasamanvitam //
RRS, 2, 96.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RRS, 3, 119.2 śigruśca vajrakando niraṅkaṇā kākamācī ca //
RRS, 11, 54.2 śatāvarī vajralatā vajrakandāgnikarṇikā //
Rasaratnākara
RRĀ, R.kh., 3, 35.2 śatāvarī vajralatā vajrakandā triparṇikā //
RRĀ, R.kh., 7, 37.2 sūryāvartaṃ vajrakandaṃ kadalī devadālikā //
RRĀ, Ras.kh., 2, 112.1 vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ /
RRĀ, V.kh., 2, 20.2 vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /
RRĀ, V.kh., 2, 33.1 haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe /
RRĀ, V.kh., 3, 93.1 sūryāvarto vajrakandaḥ kadalī devadālikā /
RRĀ, V.kh., 4, 33.2 vandhyākarkoṭakīvajrakande vā kuḍuhuñjike //
RRĀ, V.kh., 13, 64.2 gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //
RRĀ, V.kh., 13, 70.1 vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam /
RRĀ, V.kh., 17, 4.2 vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā //
RRĀ, V.kh., 18, 6.1 vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
RRĀ, V.kh., 18, 160.1 śaṅkhanābhirmeṣaśṛṅgī vajrakaṃdaṃ samaṃ samam /
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
Rasendracūḍāmaṇi
RCūM, 10, 59.1 sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ /
Rasādhyāya
RAdhy, 1, 36.2 vajrakandarasenaiva piṣṭād vaṅgajakālikā //
RAdhy, 1, 99.1 śatāvarī ca dvilatā vajrakandādikarṇikā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 13.0 vajrakandaḥ //
Rasārṇava
RArṇ, 5, 22.2 vajrakandodakakaṇā kākamācī ca śigrukaḥ //
RArṇ, 6, 35.1 kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā /
RArṇ, 6, 93.1 peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /
RArṇ, 6, 134.2 vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //
RArṇ, 7, 16.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RArṇ, 7, 90.1 kākamācīdevadālīvajrakandarasaistathā /
RArṇ, 11, 127.1 vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam /
RArṇ, 12, 101.1 vajrakandaṃ samādāya rasamadhye vinikṣipet /
RArṇ, 13, 16.1 vajrakandaṃ lāṅgalī ca uccāṭena samanvitam /
RArṇ, 17, 64.2 snuhyarkakṣīraciñcāmlavajrakandasamanvitām /
Ānandakanda
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 1, 23, 330.1 vajrakandaṃ samādāya rasaṃ madhye vinikṣipet /
ĀK, 1, 23, 596.2 vajrakandaṃ guḍūcī ca uccaṭādisamanvitam //
ĀK, 2, 8, 187.1 vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha /
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 235.1 sūryāvarto vajrakandaḥ kadalī devadālikā /
Mugdhāvabodhinī
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
Rasārṇavakalpa
RAK, 1, 156.1 vajrakandaṃ samānīya rasamadhye vinikṣipet /