Occurrences

Arthaśāstra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda

Arthaśāstra
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
Rasaratnasamuccaya
RRS, 2, 66.2 vajrakandaniśākalkaphalacūrṇasamanvitam //
RRS, 2, 96.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RRS, 11, 54.2 śatāvarī vajralatā vajrakandāgnikarṇikā //
Rasaratnākara
RRĀ, V.kh., 2, 20.2 vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /
RRĀ, V.kh., 18, 6.1 vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
Rasendracūḍāmaṇi
RCūM, 10, 59.1 sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ /
Rasādhyāya
RAdhy, 1, 36.2 vajrakandarasenaiva piṣṭād vaṅgajakālikā //
RAdhy, 1, 99.1 śatāvarī ca dvilatā vajrakandādikarṇikā /
Rasārṇava
RArṇ, 5, 22.2 vajrakandodakakaṇā kākamācī ca śigrukaḥ //
RArṇ, 6, 35.1 kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā /
RArṇ, 6, 134.2 vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //
RArṇ, 7, 16.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RArṇ, 7, 90.1 kākamācīdevadālīvajrakandarasaistathā /
RArṇ, 17, 64.2 snuhyarkakṣīraciñcāmlavajrakandasamanvitām /
Ānandakanda
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //