Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Abhidhānacintāmaṇi

Arthaśāstra
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
Mahābhārata
MBh, 1, 135, 13.2 vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat //
MBh, 11, 27, 1.3 hradinīṃ vaprasampannāṃ mahānūpāṃ mahāvanām //
MBh, 13, 31, 18.1 gaṅgāyā uttare kūle vaprānte rājasattama /
Rāmāyaṇa
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 63.2 vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ //
Daśakumāracarita
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kirātārjunīya
Kir, 4, 26.2 vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam //
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 7, 11.2 tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ //
Kir, 7, 23.2 vicchinnām iva vanitā nabho'ntarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ //
Kir, 14, 40.1 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā /
Kir, 17, 13.2 viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya //
Matsyapurāṇa
MPur, 81, 13.2 ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam //
MPur, 93, 8.1 vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām /
MPur, 93, 95.2 saṃsthāpanāya devānāṃ vapratrayasamāvṛtam //
MPur, 93, 96.2 aṅgulocchrayasaṃyuktaṃ vapradvayamathopari //
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Abhidhānacintāmaṇi
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /