Occurrences

Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Kaiyadevanighaṇṭu

Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 290.1 rasendraścapalaḥ sūto harayonī rasottamaḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 17.1 pāradaścapalo hemanidhiḥ sūto rasottamaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 65.2 jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /
RPSudh, 1, 117.1 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /
RPSudh, 1, 117.2 ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //
Rasaratnasamuccaya
RRS, 11, 68.1 asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /
RRS, 16, 23.2 nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam //
Rājanighaṇṭu
RājNigh, 13, 105.2 rasaścaiva mahatejā rasaloho rasottamaḥ //
RājNigh, Śālyādivarga, 73.1 mudgastu sūpaśreṣṭhaḥ syādvarṇārhaś ca rasottamaḥ /
Ānandakanda
ĀK, 1, 23, 8.1 rasottamo mahātejāḥ sūtarāṭ capalo'mṛtaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 13.1 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.2 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 28.1 trilocano hemanidhiḥ śivaputro rasottamaḥ /