Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 3, 214, 11.3 rākṣasībhiś ca sampūrṇam anekaiś ca mṛgadvijaiḥ //
MBh, 3, 265, 2.1 rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale /
MBh, 3, 265, 30.1 rākṣasībhiḥ parivṛtā vaidehī śokakarśitā /
Rāmāyaṇa
Rām, Ki, 57, 21.2 rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā //
Rām, Su, 7, 5.1 rākṣasībhiśca patnībhī rāvaṇasya niveśanam /
Rām, Su, 13, 18.1 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām /
Rām, Su, 14, 29.2 sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle //
Rām, Su, 22, 12.1 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā /
Rām, Su, 22, 13.1 tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā /
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 23, 13.1 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā /
Rām, Su, 23, 19.2 rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā //
Rām, Su, 55, 27.1 rakṣyamāṇā sughorābhī rākṣasībhir aninditā /
Rām, Su, 56, 52.1 rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām /
Rām, Su, 57, 7.1 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā /
Rām, Su, 57, 11.2 rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane //
Rām, Su, 63, 3.1 rāvaṇāntaḥpure rodhaṃ rākṣasībhiśca tarjanam /
Rām, Su, 63, 11.2 rākṣasībhir virūpābhī rakṣitā pramadāvane //
Rām, Su, 63, 12.2 rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā //
Rām, Yu, 11, 11.2 ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā //
Rām, Yu, 22, 11.2 upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ //
Rām, Yu, 25, 9.2 rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ //
Rām, Yu, 38, 36.2 aśokavanikām eva rākṣasībhiḥ praveśitā //
Rām, Yu, 80, 39.1 maithilī rakṣyamāṇā tu rākṣasībhir aninditā /
Kūrmapurāṇa
KūPur, 1, 20, 38.2 apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām //
Garuḍapurāṇa
GarPur, 1, 143, 31.1 bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā /