Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Su, 22, 5.1 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā /
Rām, Su, 23, 1.2 rākṣasīnām asaumyānāṃ ruroda janakātmajā //
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 24, 23.1 tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe /
Rām, Su, 25, 9.1 tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam /
Rām, Su, 28, 1.2 sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjanam //
Rām, Su, 28, 16.1 antaraṃ tvaham āsādya rākṣasīnām iha sthitaḥ /
Rām, Su, 38, 9.2 rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham //
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 22.1 rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ /
Rām, Su, 48, 3.2 vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane //
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /