Occurrences

Rāmāyaṇa
Agnipurāṇa
Kathāsaritsāgara
Rasārṇava
Ānandakanda

Rāmāyaṇa
Rām, Bā, 3, 21.2 rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam //
Rām, Bā, 3, 22.2 rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam //
Rām, Ār, 53, 3.2 apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām //
Rām, Ār, 54, 31.2 rākṣasīvaśam āpannā vyāghrīṇāṃ hariṇī yathā //
Rām, Su, 13, 23.1 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam /
Rām, Su, 14, 18.2 iyaṃ sā dayitā bhāryā rākṣasīvaśam āgatā //
Rām, Su, 17, 4.1 daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ /
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 23, 15.1 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā /
Rām, Su, 24, 4.1 rākṣasīvaśam āpannā bhartsyamānā sudāruṇam /
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 26, 2.1 sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca /
Rām, Su, 28, 22.1 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ /
Rām, Su, 32, 35.2 diṣṭyā jīvasi vaidehi rākṣasīvaśam āgatā //
Rām, Su, 57, 11.1 sā mayā rākṣasīmadhye tarjyamānā muhur muhuḥ /
Rām, Su, 63, 11.1 dṛṣṭā me rākṣasīmadhye tarjyamānā muhur muhuḥ /
Rām, Yu, 106, 7.2 rakṣitā rākṣasīsaṃghair vikṛtair ghoradarśanaiḥ //
Agnipurāṇa
AgniPur, 9, 6.1 rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ /
Kathāsaritsāgara
KSS, 2, 2, 73.2 sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata //
KSS, 2, 2, 79.2 ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam //
Rasārṇava
RArṇ, 15, 133.1 cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /
Ānandakanda
ĀK, 1, 24, 124.1 cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ /