Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rasārṇava
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 139, 11.1 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī /
MBh, 1, 139, 13.2 rākṣasī kāmayāmāsa rūpeṇāpratimaṃ bhuvi /
MBh, 1, 139, 13.3 antargatena manasā cintayāmāsa rākṣasī //
MBh, 1, 139, 28.3 rākṣasī /
MBh, 1, 139, 29.1 rākṣasyuvāca /
MBh, 1, 142, 34.2 prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī //
MBh, 1, 143, 1.3 abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati /
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 143, 16.24 bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī /
MBh, 1, 143, 19.12 tat tatheti pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 20.2 tatheti tat pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 28.4 pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 28.6 tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 28.8 prajajñe rākṣasī putraṃ bhīmasenān mahābalam //
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 2, 16, 38.1 te catuṣpathanikṣipte jarā nāmātha rākṣasī /
MBh, 2, 16, 39.1 kartukāmā sukhavahe śakale sā tu rākṣasī /
MBh, 2, 16, 41.1 tataḥ sā rākṣasī rājan vismayotphullalocanā /
MBh, 2, 16, 45.2 taṃ ca bālaṃ subalinaṃ cintayāmāsa rākṣasī //
MBh, 2, 17, 1.1 rākṣasyuvāca /
MBh, 2, 17, 1.2 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī /
MBh, 2, 17, 1.4 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī /
MBh, 3, 13, 86.2 suptāṃś cainān abhyagacchaddhiḍimbā nāma rākṣasī //
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 261, 45.1 tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā /
MBh, 3, 264, 53.1 gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī /
MBh, 3, 276, 4.2 namuciścaiva durdharṣo dīrghajihvā ca rākṣasī //
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 7, 156, 12.1 tatra sma rākṣasī ghorā jarā nāmāśuvikramā /
MBh, 7, 156, 14.2 gadayā tena cāstreṇa sthūṇākarṇena rākṣasī //
MBh, 8, 30, 29.1 tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm /
MBh, 8, 30, 46.1 iti tīrthānusartāraṃ rākṣasī kācid abravīt /
Rāmāyaṇa
Rām, Bā, 1, 36.2 virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī //
Rām, Bā, 25, 8.1 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā /
Rām, Ay, 68, 9.2 rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ //
Rām, Ār, 16, 4.2 taṃ deśaṃ rākṣasī kācid ājagāma yadṛcchayā //
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 16, 10.2 śarīrajasamāviṣṭā rākṣasī rāmam abravīt //
Rām, Ār, 16, 17.1 sābravīd vacanaṃ śrutvā rākṣasī madanārditā /
Rām, Ār, 16, 18.1 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī /
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 17, 23.1 sā virūpā mahāghorā rākṣasī śoṇitokṣitā /
Rām, Ār, 19, 23.1 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā /
Rām, Ār, 30, 21.1 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam /
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ki, 40, 26.1 dakṣiṇasya samudrasya madhye tasya tu rākṣasī /
Rām, Su, 1, 166.1 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī /
Rām, Su, 20, 37.1 upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī /
Rām, Su, 21, 5.1 tatastvekajaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 21, 9.1 tato harijaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 15.1 tatastāṃ vinatā nāma rākṣasī bhīmadarśanā /
Rām, Su, 22, 33.1 tataścaṇḍodarī nāma rākṣasī krūradarśanā /
Rām, Su, 22, 36.1 tatastu praghasā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 38.1 tatastvajāmukhī nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 40.1 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt /
Rām, Su, 25, 4.2 rākṣasī trijaṭā vṛddhā śayānā vākyam abravīt //
Rām, Su, 56, 43.2 rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā //
Rām, Yu, 24, 1.1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī /
Rām, Yu, 24, 18.1 iti bruvāṇā saramā rākṣasī sītayā saha /
Rām, Yu, 38, 22.1 paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt /
Rām, Yu, 82, 8.2 sumukhaṃ durmukhī rāmaṃ kāmayāmāsa rākṣasī //
Rām, Utt, 4, 24.1 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham /
Rām, Utt, 24, 20.1 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt /
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //
Amarakośa
AKośa, 2, 176.2 kuṇiḥ kacchaḥ kāntalako nandivṛkṣo 'tha rākṣasī //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 55.1 dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī /
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
Matsyapurāṇa
MPur, 22, 82.2 rākṣasī nāma sā velā garhitā sarvakarmasu //
MPur, 144, 105.2 āsurī yātudhānī ca paiśācī yakṣarākṣasī //
Garuḍapurāṇa
GarPur, 1, 46, 22.2 carakī ca vidārī ca pūtanā pāparākṣasī //
GarPur, 1, 143, 16.1 tatra śūrpaṇakhā nāma rākṣasī cāttumāgatā /
Kathāsaritsāgara
KSS, 1, 5, 23.2 avocadrākṣasī rājñaḥ sarvā rājñyo 'pi viplutāḥ //
KSS, 2, 2, 75.1 mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
KSS, 2, 2, 78.2 rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti //
KSS, 4, 1, 29.2 kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam //
Rasendracūḍāmaṇi
RCūM, 8, 9.2 vyāghrikā rākṣasī vahniścāṇḍālī gajakarṇikā //
Rasārṇava
RArṇ, 5, 8.1 caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā /
RArṇ, 15, 131.1 cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 81.2 purā hiḍimbabhaginī hiḍimbā nāma rākṣasī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 15.1 tatastvanantare kāle kaikasī nāma rākṣasī /
SkPur (Rkh), Revākhaṇḍa, 171, 44.1 svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim /