Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha

Mahābhārata
MBh, 1, 143, 33.1 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca /
MBh, 3, 264, 52.1 tasyāstad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ /
Rāmāyaṇa
Rām, Ār, 29, 10.1 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ /
Rām, Ār, 54, 29.1 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ /
Rām, Su, 10, 19.1 rākṣasyo vividhākārā virūpā vikṛtāstathā /
Rām, Su, 21, 2.2 rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ //
Rām, Su, 21, 3.1 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 22, 1.1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ /
Rām, Su, 22, 8.1 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 22, 14.2 bhartsayāṃcakrire bhīmā rākṣasyastāḥ samantataḥ //
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 2.1 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ /
Rām, Su, 25, 3.2 rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham //
Rām, Su, 25, 7.1 evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 28, 26.1 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api /
Rām, Su, 40, 3.1 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ /
Rām, Su, 40, 5.2 rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām //
Rām, Su, 40, 11.1 vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam /
Rām, Su, 40, 12.1 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ /
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Su, 56, 70.1 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ /
Rām, Su, 56, 72.1 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ /
Rām, Su, 56, 92.2 pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ //
Rām, Yu, 37, 6.1 rākṣasyastrijaṭā cāpi śāsanāt tam upasthitāḥ /
Rām, Yu, 37, 11.2 rākṣasyastāstathetyuktvā prajagmur yatra puṣpakam //
Rām, Yu, 37, 12.1 tataḥ puṣpakam ādāya rākṣasyo rāvaṇājñayā /
Rām, Yu, 37, 13.1 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām /
Rām, Yu, 67, 5.2 ājagmustatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ //
Rām, Yu, 82, 4.2 rākṣasyaśca samāgamya dīnāścintāpariplutāḥ //
Rām, Yu, 82, 5.2 rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan //
Rām, Yu, 98, 1.2 antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ //
Rām, Yu, 101, 25.1 rākṣasyo dāruṇakathā varam etaṃ prayaccha me /
Rām, Yu, 101, 33.1 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 263.1 rākṣasyo hy apsarorūpā mādṛśeṣu pramādiṣu /