Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 143, 13.3 uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm //
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 2, 16, 50.2 apṛcchannavahemābhāṃ rākṣasīṃ tām arākṣasīm //
MBh, 3, 219, 27.2 pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham //
MBh, 3, 266, 57.3 śatayojanavistīrṇaṃ nihatya jalarākṣasīm //
MBh, 3, 275, 39.2 trijaṭāṃ cārthamānābhyāṃ yojayāmāsa rākṣasīm //
Rāmāyaṇa
Rām, Ār, 17, 20.2 rākṣasīṃ puruṣavyāghra virūpayitum arhasi //
Rām, Ār, 19, 3.1 tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm /
Rām, Su, 56, 36.2 tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām //
Rām, Utt, 12, 2.1 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 107.1 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
Garuḍapurāṇa
GarPur, 1, 133, 17.2 nairṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm //
Kathāsaritsāgara
KSS, 1, 5, 20.2 apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatām //
KSS, 5, 2, 240.2 dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 47.2 nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm /