Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa

Mahābhārata
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 264, 43.1 dideśa rākṣasīstatra rakṣaṇe rākṣasādhipaḥ /
Rāmāyaṇa
Rām, Ār, 52, 17.1 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān /
Rām, Ār, 54, 23.2 rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt //
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 15, 4.2 sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ //
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 15, 16.1 karālā dhūmrakeśīśca rākṣasīr vikṛtānanāḥ /
Rām, Su, 20, 30.2 saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ //
Rām, Su, 21, 1.2 saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha //
Rām, Su, 22, 9.2 sītāṃ saṃtarjayantīstā rākṣasīr aśṛṇot kapiḥ //
Rām, Yu, 37, 5.2 ājuhāva tataḥ sītārakṣaṇī rākṣasīstadā //
Rām, Yu, 37, 6.2 tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ //
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Agnipurāṇa
AgniPur, 9, 7.1 bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ /