Occurrences

Baudhāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 17, 9.0 atha sauryarcā sauryam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 18, 15.0 athaitaṃ mahāvratīye 'hni prājāpatyam atigrāhyaṃ gṛhṇāti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 49.1 agnā āyūṃṣi pavasa ity āgneyam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 58.1 ojas tad asya titviṣa ity aindram atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 1, 62.1 adṛśrann asya ketava iti sauryam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 3, 13.1 atigrāhyaṃ gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //