Occurrences

Aitareya-Āraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 16.1 āharaty adhvaryur ukthapātram atigrāhyāṃś camasāṃś ca //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 22.1 vaijuṣananupṛṣṭhyām atigrāhyān vaiśvakarmaṇādityau sārasvatavaiṣṇavāv iti gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 22.0 ukthapātraṃ camasāṃś cāntarātigrāhyān bhakṣayanti niṣkevalye //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 2.2 ta etān atigrāhyān dadṛśuḥ /