Occurrences

Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Vaikhānasadharmasūtra
Bhāratamañjarī
Kathāsaritsāgara
Kauśikasūtradārilabhāṣya

Gobhilagṛhyasūtra
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
GobhGS, 2, 3, 22.0 bhuktvocchiṣṭaṃ vadhvai pradāya yathārtham //
GobhGS, 2, 4, 11.0 samāptāsu samidham ādhāya yathāvayasaṃ gurūn gotreṇābhivadya yathārtham //
Gopathabrāhmaṇa
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 32, 7.0 sa ha maitreyaḥ svān antevāsina uvāca yathārthaṃ bhavanto yathāgṛhaṃ yathāmano viprasṛjyantām //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 8.0 yathārtham itare pratibrūyuḥ //
Kauśikasūtra
KauśS, 1, 8, 22.0 yathārtham udarkān yojayet //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
Mānavagṛhyasūtra
MānGS, 1, 11, 1.1 tato yathārthaṃ karmasannipāto vijñeyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt //
Mahābhārata
MBh, 12, 287, 26.1 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam /
Rāmāyaṇa
Rām, Yu, 11, 43.2 vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt //
Rām, Yu, 12, 19.1 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam /
Kāmasūtra
KāSū, 2, 9, 17.1 yathārthaṃ cātra stananaprahaṇanayoḥ prayogaḥ /
KāSū, 3, 4, 20.1 tatra yathārtham anudvejayato bhāvanivedanam //
KāSū, 5, 4, 7.2 teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 192.1 yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet /
Matsyapurāṇa
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
Bhāratamañjarī
BhāMañj, 13, 166.2 yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ //
BhāMañj, 13, 1452.2 jagāda pañcacūlākhyā yathārthaṃ śāpakampitā //
Kathāsaritsāgara
KSS, 3, 3, 49.1 etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 20, 2.0 yathārthamudarkān iti vacanāt //