Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 18.1 śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ /
Ṛgveda
ṚV, 1, 31, 15.2 svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ //
Mahābhārata
MBh, 1, 151, 25.68 yājopayājau satkṛtya yācitau tu mayānaghāḥ /
MBh, 1, 151, 25.70 lokastad veda yaccaiva tathā yājena naḥ śrutam /
MBh, 1, 151, 25.71 yājena putrakāmīyaṃ hutvā cotpāditāvubhau /
MBh, 1, 155, 7.1 yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ /
MBh, 1, 155, 20.3 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha //
MBh, 1, 155, 29.2 tat karma kuru me yāja nirvapāmyarbudaṃ gavām //
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 155, 30.3 yājastu yajatāṃ śreṣṭho havyavāham atarpayat /
MBh, 1, 155, 30.4 yājo droṇavināśāya pratijajñe tathā ca saḥ /
MBh, 1, 155, 34.1 yājastu havanasyānte devīm āhvāpayat tadā /
MBh, 1, 155, 35.3 sutārthenoparuddhāsmi tiṣṭha yāja mama priye /
MBh, 1, 155, 35.4 rājñā caivam abhihito yājo rājñīm uvāca ha /
MBh, 1, 155, 36.1 yāja uvāca /
MBh, 1, 155, 36.2 yājena śrapitaṃ havyam upayājena mantritam /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 155, 47.1 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī /
MBh, 1, 155, 48.1 tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 2, 71, 39.1 yājopayājatapasā putraṃ lebhe sa pāvakāt /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 33.2 prajāpatipatis tanvaṃ tatyāja vrīḍitas tadā /
Bhāratamañjarī
BhāMañj, 1, 863.1 tatra yājopayājākhyau kāśyapau saṃśitavratau /
BhāMañj, 1, 866.3 yājaḥ kanīyānme bhrātā karmaṇyasminniyojyatām //
BhāMañj, 1, 868.1 tacchrutvā yājamabhyetya drupadaḥ praṇato 'bravīt /
BhāMañj, 1, 869.1 tacchrutvā jñātavṛttānto yājastasya mahīpateḥ /
Tantrāloka
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /