Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 3.14 vātsyaḥ śāṇḍilyāt /
BĀU, 4, 6, 3.15 vātsyaḥ śāṇḍilyāt /
BĀU, 6, 5, 4.9 vātsyaḥ kuśreḥ /
Gopathabrāhmaṇa
GB, 2, 6, 15, 19.0 tisraḥ śaṃsed iti vātsyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 11.0 nābhāvād iti vātsyaḥ //
KātyŚS, 1, 3, 6.0 aniyamaṃ vātsyaḥ //
KātyŚS, 1, 5, 13.0 na dravyabhede guṇayogād iti vātsyaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 5, 9.9 vātsyaḥ śāṇḍilyāt /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Mahābhārata
MBh, 1, 48, 9.1 vātsyaḥ śrutaśravā vṛddhastapaḥsvādhyāyaśīlavān /
Viṣṇupurāṇa
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 25.1 śukraścaiva bharadvājo vātsyo vātsyāyanastathā /