Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Varāhapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Skandapurāṇa
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 15, 5, 6.1 tasmā ūrdhvāyā diśo antardeśān mahādevam iṣvāsam anuṣṭhātāram akurvan /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 2.2 mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
Mahābhārata
MBh, 1, 114, 34.3 eṣa yuddhe mahādevaṃ toṣayiṣyati śaṃkaram /
MBh, 1, 215, 11.49 ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ /
MBh, 2, 13, 63.2 mahādevaṃ mahātmānam umāpatim ariṃdama /
MBh, 2, 13, 63.4 ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ /
MBh, 2, 17, 19.1 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram /
MBh, 3, 40, 55.2 tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 3, 80, 108.2 abhigamya mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 81, 85.3 śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 81, 148.2 abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ //
MBh, 3, 82, 109.1 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 83, 59.2 abhigamya mahādevaṃ virājati yathā śaśī //
MBh, 3, 83, 64.1 abhigamya mahādevam abhyarcya ca narādhipa /
MBh, 3, 164, 3.2 bhagavantaṃ mahādevaṃ sameto 'smīti bhārata //
MBh, 3, 220, 8.2 abhigaccha mahādevaṃ pitaraṃ tripurārdanam //
MBh, 5, 49, 24.1 yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 7, 57, 59.1 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ /
MBh, 7, 119, 15.2 prasādayanmahādevam amarṣavaśam āsthitaḥ //
MBh, 8, 57, 44.1 mahādevaṃ toṣayāmāsa caiva sākṣāt suyuddhena mahānubhāvaḥ /
MBh, 9, 37, 47.1 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt /
MBh, 10, 6, 32.1 so 'ham adya mahādevaṃ prapadye śaraṇaṃ prabhum /
MBh, 10, 7, 47.1 saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ /
MBh, 10, 17, 8.1 vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha /
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 122, 30.2 mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam //
MBh, 12, 274, 12.2 mahādevaṃ paśupatiṃ paryupāsanta bhārata //
MBh, 12, 274, 42.2 pitāmaho mahādevaṃ darśayan pratyabhāṣata //
MBh, 12, 310, 16.2 ārādhayanmahādevaṃ bahurūpam umāpatim //
MBh, 12, 321, 23.2 namaskṛtvā mahādevam idaṃ vacanam abravīt //
MBh, 13, 14, 65.3 ityuktvā sā mahādevam agacchaccharaṇaṃ kila //
MBh, 13, 14, 146.2 astuvan vividhaiḥ stotrair mahādevaṃ surāstadā //
MBh, 13, 15, 28.1 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā /
MBh, 13, 16, 13.1 sa dṛṣṭavānmahādevam astauṣīcca stavair vibhum /
MBh, 13, 18, 10.2 śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa //
MBh, 13, 18, 40.2 niyatātmā mahādevam apaśyaṃ so 'bravīcca mām //
MBh, 13, 26, 23.2 toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt //
MBh, 13, 76, 23.1 atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata /
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 110, 47.1 abhigacchenmahādevaṃ vimānasthaṃ mahābalam /
MBh, 13, 146, 2.1 vadantyagniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram /
MBh, 14, 8, 25.1 pinākinaṃ mahādevaṃ mahāyoginam avyayam /
MBh, 14, 8, 30.2 śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham //
MBh, 14, 64, 18.2 mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati //
Rāmāyaṇa
Rām, Bā, 54, 15.2 praṇipatya mahādevam idaṃ vacanam abravīt //
Rām, Utt, 16, 30.2 abhivādya mahādevaṃ vimānaṃ tat samāruhat //
Rām, Utt, 53, 10.2 praṇipatya mahādevaṃ vākyam etad uvāca ha //
Agnipurāṇa
AgniPur, 20, 21.2 bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 131.1 mahādevam upāsīnā mṛtā gacchanti mānuṣāḥ /
Harivaṃśa
HV, 13, 21.2 mahāyogabalopetā mahādevam upasthitā //
Kūrmapurāṇa
KūPur, 1, 1, 44.1 brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ /
KūPur, 1, 1, 52.2 ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam //
KūPur, 1, 10, 71.1 evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
KūPur, 1, 13, 28.2 arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ //
KūPur, 1, 13, 40.2 samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam //
KūPur, 1, 13, 42.2 ārādhayanmahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 14, 34.1 etasminnantare devī mahādevaṃ maheśvaram /
KūPur, 1, 14, 91.2 samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām //
KūPur, 1, 15, 142.1 dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
KūPur, 1, 15, 176.2 vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam //
KūPur, 1, 15, 204.2 gaṇeśvarā mahādevamandhakaṃ devasannidhau //
KūPur, 1, 15, 222.2 bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam //
KūPur, 1, 15, 227.2 upatasthurmahādevaṃ narasiṃhākṛtiṃ ca tam //
KūPur, 1, 15, 236.2 prapedire mahādevaṃ tameva śaraṇaṃ harim //
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 20, 47.1 setumadhye mahādevamīśānaṃ kṛttivāsasam /
KūPur, 1, 24, 41.1 ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ /
KūPur, 1, 24, 43.2 mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ /
KūPur, 1, 24, 52.2 śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa //
KūPur, 1, 24, 82.2 mahādevaṃ mahāyogaṃ svena yogena keśava //
KūPur, 1, 25, 65.2 pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 25, 91.2 paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām //
KūPur, 1, 28, 9.1 vinindanti mahādevaṃ brāhmaṇān puruṣottamam /
KūPur, 1, 28, 28.1 nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ /
KūPur, 1, 28, 45.2 mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim //
KūPur, 1, 29, 16.2 devāsanagatā devī mahādevamapṛcchata //
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 30, 2.1 tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 30, 24.2 upāsate mahādevaṃ japanti śatarudriyam //
KūPur, 1, 30, 29.2 smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam //
KūPur, 1, 32, 13.1 yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
KūPur, 1, 32, 29.2 arcayanti mahādevaṃ madhyameśvaramīśvaram //
KūPur, 1, 44, 8.2 pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ //
KūPur, 1, 45, 6.2 candradvīpe mahādevaṃ yajanti satataṃ śivam //
KūPur, 1, 47, 30.1 arcayanti mahādevaṃ yajñadānasamādhibhiḥ /
KūPur, 2, 1, 38.2 prāha devo mahādevaṃ prasādābhimukhaṃ sthitam //
KūPur, 2, 5, 2.2 nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male //
KūPur, 2, 5, 12.1 mahādevaṃ mahāyogaṃ devānāmapi daivatam /
KūPur, 2, 18, 96.2 ārādhayenmahādevaṃ bhāvapūto maheśvaram //
KūPur, 2, 18, 99.1 namaskuryānmahādevaṃ ṛtaṃ satyam itīśvaram /
KūPur, 2, 30, 26.1 samabhyarcya mahādevaṃ tatra bhairavarūpiṇam /
KūPur, 2, 31, 32.2 samāsīnaṃ mahādevyā mahādevaṃ sanātanam //
KūPur, 2, 31, 35.2 tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha //
KūPur, 2, 31, 49.1 so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam /
KūPur, 2, 33, 97.1 kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
KūPur, 2, 33, 146.2 sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi //
KūPur, 2, 34, 19.1 suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam /
KūPur, 2, 35, 5.1 te sma sarve mahādevaṃ haraṃ giriguhāśayam /
KūPur, 2, 35, 6.1 anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram /
KūPur, 2, 35, 38.2 gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati //
KūPur, 2, 36, 3.2 upāsate mahādevaṃ vedādhyayanatatparāḥ //
KūPur, 2, 36, 6.1 tatra snātvā mahādevamabhyarcya vṛṣaketanam /
KūPur, 2, 37, 81.2 devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram //
KūPur, 2, 37, 120.1 evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
KūPur, 2, 38, 40.2 tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
KūPur, 2, 41, 2.1 mahādevaṃ didṛkṣūṇām ṛṣīṇāṃ parameṣṭhinām /
KūPur, 2, 41, 18.2 ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam //
KūPur, 2, 42, 14.1 tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam /
KūPur, 2, 44, 39.2 ārādhayanmahādevaṃ yāti tatparamaṃ padam //
KūPur, 2, 44, 40.1 kiṃtu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
KūPur, 2, 44, 96.2 varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam //
Liṅgapurāṇa
LiPur, 1, 1, 18.2 namaskṛtya mahādevaṃ brahmāṇaṃ ca janārdanam /
LiPur, 1, 8, 108.1 manasyevaṃ mahādevaṃ hṛtpadme vāpi cintayet /
LiPur, 1, 12, 13.2 punareva mahādevaṃ praviṣṭā rudramavyayam //
LiPur, 1, 12, 14.2 prapaśyanti mahādevaṃ tadbhaktās tatparāyaṇāḥ //
LiPur, 1, 13, 14.2 prapannastu mahādevaṃ dhyānayuktena cetasā //
LiPur, 1, 13, 21.1 praviśanti mahādevaṃ rudraṃ te tvapunarbhavāḥ //
LiPur, 1, 14, 13.2 cintayanti mahādevaṃ gantāro rudramavyayam //
LiPur, 1, 17, 90.2 sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam //
LiPur, 1, 19, 1.3 paśyatāṃ māṃ mahādevaṃ bhayaṃ sarvaṃ vimucyatām //
LiPur, 1, 20, 95.2 mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum //
LiPur, 1, 27, 34.1 puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet /
LiPur, 1, 28, 2.1 tasyopari mahādevaṃ niṣkalaṃ sakalākṛtim /
LiPur, 1, 30, 11.1 taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā /
LiPur, 1, 33, 7.2 arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ //
LiPur, 1, 33, 10.2 yastānnindati mūḍhātmā mahādevaṃ sa nindati //
LiPur, 1, 33, 22.1 te praṇamya mahādevamidaṃ vacanamabruvan /
LiPur, 1, 34, 19.1 dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ /
LiPur, 1, 35, 19.2 trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 37, 1.2 bhavānkathamanuprāpto mahādevamumāpatim /
LiPur, 1, 37, 18.2 nārāyaṇo mahādevaṃ bahumānena sādaram //
LiPur, 1, 38, 5.1 evamāhurmahādevamāvayorapi kāraṇam /
LiPur, 1, 41, 34.2 evaṃ stutvā mahādevam avaikṣata pitāmahaḥ //
LiPur, 1, 42, 1.3 ārādhayanmahādevaṃ tapasātoṣayadbhavam //
LiPur, 1, 43, 13.2 tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim //
LiPur, 1, 45, 5.1 sarvātmānaṃ mahātmānaṃ mahādevaṃ maheśvaram /
LiPur, 1, 47, 18.1 dṛṣṭvā hṛdi mahādevam aṣṭakṣetranivāsinaḥ /
LiPur, 1, 64, 89.1 so 'pi dṛṣṭvā mahādevamānandāsrāvilekṣaṇaḥ /
LiPur, 1, 65, 9.2 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam //
LiPur, 1, 71, 47.2 yajedyadi mahādevam apāpo nātra saṃśayaḥ //
LiPur, 1, 71, 81.1 tatyajuś ca mahādevaṃ śaṅkaraṃ parameśvaram /
LiPur, 1, 71, 98.2 evaṃ stutvā mahādevaṃ daṇḍavatpraṇipatya ca /
LiPur, 1, 71, 108.1 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam /
LiPur, 1, 71, 135.2 tuṣṭuvuś ca mahādevaṃ kiṃcid udvignacetasaḥ //
LiPur, 1, 72, 84.1 samāvṛtya mahādevaṃ devadevaṃ maheśvaram /
LiPur, 1, 73, 4.1 tyaktvā devaṃ mahādevaṃ māyayā ca hareḥ prabhoḥ /
LiPur, 1, 74, 10.1 durgā haimaṃ mahādevaṃ savedikamanuttamam /
LiPur, 1, 77, 61.1 madhyāhne ca mahādevaṃ dṛṣṭvā yajñaphalaṃ labhet /
LiPur, 1, 77, 71.1 tatrāvāhya mahādevaṃ navaśaktisamanvitam /
LiPur, 1, 79, 26.1 pūjitaṃ vā mahādevaṃ pūjyamānamathāpi vā /
LiPur, 1, 81, 26.1 haimantike mahādevaṃ śrīpattreṇaiva pūjayet /
LiPur, 1, 83, 16.2 snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam //
LiPur, 1, 83, 25.1 paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram /
LiPur, 1, 84, 35.1 jyeṣṭhe māsi mahādevaṃ liṅgamūrtimumāpatim /
LiPur, 1, 84, 41.2 devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim //
LiPur, 1, 88, 52.1 tāvatkālaṃ mahādevamarcayāmīti cintayet /
LiPur, 1, 92, 176.1 caturdroṇair mahādevam aṣṭadroṇairathāpi vā /
LiPur, 1, 95, 33.2 mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā //
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
LiPur, 1, 98, 17.3 bhobho devā mahādevaṃ sarvair devaiḥ sanātanaiḥ //
LiPur, 1, 98, 189.1 ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam /
LiPur, 1, 99, 10.2 so'pi rudraṃ mahādevaṃ brahmāpaśyata śaṅkaram //
LiPur, 1, 102, 10.1 sā ca dṛṣṭvā mahādevaṃ dvijarūpeṇa saṃsthitam /
LiPur, 1, 102, 58.1 munayaś ca mahādevaṃ gaṇeśāḥ śivasaṃmatāḥ /
LiPur, 1, 103, 1.2 atha brahmā mahādevamabhivandya kṛtāñjaliḥ /
LiPur, 1, 107, 61.2 tuṣṭāva ca mahādevaṃ harṣagadgadayā girā //
LiPur, 2, 6, 35.2 caturdaśyāṃ mahādevaṃ na yajanti ca yatra vai //
LiPur, 2, 6, 43.1 anabhyarcya mahādevaṃ vāsudevamathāpi vā /
LiPur, 2, 6, 86.2 ye'pi caiva mahādevaṃ vinindyaiva yajanti mām //
LiPur, 2, 8, 9.2 megho bhūtvā mahādevaṃ kṛttivāsasamīśvaram //
LiPur, 2, 14, 25.1 sadyojātaṃ mahādevaṃ gandhatanmātrarūpiṇam /
LiPur, 2, 14, 29.1 toyātmakaṃ mahādevaṃ vāmadevaṃ manoramam /
LiPur, 2, 15, 16.1 kecidāhurmahādevam anādinidhanaṃ prabhum /
LiPur, 2, 18, 38.1 satyaṃ brahma mahādevaṃ puruṣaṃ kṛṣṇapiṅgalam /
LiPur, 2, 21, 8.2 manonmanaṃ mahādevaṃ manonmanyātha madhyataḥ //
LiPur, 2, 21, 81.2 ye'rcayanti mahādevaṃ te rudrā nātra saṃśayaḥ //
LiPur, 2, 27, 25.2 manonmanīṃ ca padmābhaṃ mahādevaṃ ca bhāvayet //
LiPur, 2, 55, 12.1 mantrasparśavinirmukto mahādevaṃ samāśritaḥ /
Matsyapurāṇa
MPur, 11, 19.1 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam /
MPur, 47, 75.1 yāsyāmyahaṃ mahādevaṃ mantrārthaṃ vijayāvaham /
MPur, 47, 80.2 tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata //
MPur, 56, 2.2 māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune //
MPur, 132, 14.2 ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim //
MPur, 133, 16.2 tathetyuktvā mahādevaṃ cakruste rathamuttamam //
Nāṭyaśāstra
NāṭŚ, 3, 4.1 namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam /
Varāhapurāṇa
VarPur, 27, 5.3 bhavaṃ śarvaṃ mahādevaṃ vrajāma śaraṇārthinaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 6.2 bhīmam ugraṃ mahādevam uvāca sa pitāmahaḥ //
ViPur, 5, 23, 3.1 ārādhayanmahādevaṃ so 'yaścūrṇamabhakṣayat /
Garuḍapurāṇa
GarPur, 1, 34, 30.2 hayagrīvaṃ mahādevaṃ surāsuranamaskṛtam //
Skandapurāṇa
SkPur, 2, 1.3 mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim //
SkPur, 5, 45.2 maṇḍalasthaṃ mahādevam astauṣīd dīnayā girā //
SkPur, 11, 32.2 mahāyogabalopetā mahādevamupasthitā //
SkPur, 20, 7.2 ārādhaya mahādevaṃ sutārthaṃ dvijasattama //
SkPur, 20, 60.2 kathaṃ draṣṭā mahādevametadicchāmi veditum //
SkPur, 22, 17.2 padmotpaladalābhākṣī mahādevamupasthitā //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 24.1 mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.2 mahādevaṃ mahātmānamīśānamajam avyayam //
SkPur (Rkh), Revākhaṇḍa, 14, 3.1 kailāsaśikharasthaṃ tu mahādevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 17, 26.2 tato devī mahādevaṃ viveśa harilocanā //
SkPur (Rkh), Revākhaṇḍa, 29, 10.2 ārādhayanmahādevamekacittaḥ sanātanam //
SkPur (Rkh), Revākhaṇḍa, 30, 5.1 dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 32, 23.1 yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 36, 11.2 mahādevaṃ mahātmānaṃ varadaṃ śūlapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 38, 36.1 kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā /
SkPur (Rkh), Revākhaṇḍa, 38, 69.2 snātvā caiva mahādevam aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 40, 17.2 svanāmnātra mahādevaṃ sthāpayitvā yayau gṛham //
SkPur (Rkh), Revākhaṇḍa, 41, 20.2 prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 42, 68.2 sthāpayitvā mahādevaṃ jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 45, 7.2 toṣayāmi mahādevaṃ yena sānugraho bhavet //
SkPur (Rkh), Revākhaṇḍa, 55, 33.2 dhyāyan nityaṃ mahādevaṃ sa gacchet paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 99, 10.1 nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam /
SkPur (Rkh), Revākhaṇḍa, 105, 2.1 arcayitvā mahādevaṃ dattvā dānaṃ tu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 27.2 dhyāyamāno mahādevaṃ śucirdhamanisaṃtataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 35.2 sthāpayitvā mahādevaṃ jagāma surasannidhau //
SkPur (Rkh), Revākhaṇḍa, 112, 3.2 pūjayaṃśca mahādevaṃ kṛcchracāndrāyaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 5.1 vavre sa tu mahādevaṃ putraṃ putravatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 118, 16.1 pūjayanvai mahādevaṃ skandatīrthaṃ samāsadat /
SkPur (Rkh), Revākhaṇḍa, 118, 38.2 sthāpayitvā mahādevaṃ jagāma tridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 120, 8.2 pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 120, 20.1 tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 14.1 snāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 126, 5.1 ayonije mahādevaṃ snāpayed gandhavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 126, 6.2 pūjayitvā mahādevaṃ prīṇayed gītavādyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 2.2 mahādevaṃ mahātmānaṃ mucyante sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 2.2 pūjayeta mahādevaṃ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 150, 12.1 gatvā tatra mahādevaṃ tapaścaraṇatatparam /
SkPur (Rkh), Revākhaṇḍa, 150, 37.1 jñātvā tuṣṭaṃ mahādevamuvāca jhaṣaketanaḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 7.2 snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 179, 11.1 pūjayitvā mahādevaṃ gandhapuṣpādibhir naraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 75.2 dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 190, 16.1 sthāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 194, 63.1 nārado 'pi mahādevamupetya ca satīpatim /
SkPur (Rkh), Revākhaṇḍa, 225, 19.2 snātvā sampūjayedbhaktyā mahādevamumāyutam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 1.2 hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai /